श्री हनुमत स्तवन


॥ श्री हनुमत स्तवन ॥

प्रनवउँ पवन कुमार खेल बन पावक ज्ञान घन  
जासु हृदय आगार बसहिं राम सर चाप धर 

अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् 
सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि  

गोष्पदीकृतवारीशं मशकीकृतराक्षसम् 
रामायणमहामालारत्नं बन्देनिलात्मजम् 

अंजनानन्दनम् वीरम् जानकीशोकनाशनम् 
कपीशमक्षहन्तारम् बन्दे लङ्काभयंकरम् 

उल्लङ्घ्य सिन्धोः सलिलं सलीलम् यः शोकवह्निं जनकात्मजायाः 
आदाय तेनैव ददाह लंका नमामि तं प्रांजलिरांजनेयम् 

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं  
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये  

आंजनेयमतिपाटलाननं कांचनाद्रिकमनीयविग्रहम्  
पारिजाततरुमूलवासिनम भावयामि पवमाननन्दनम्  

यत्र यत्र रगुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जिलाम  
वाष्पवारिपरिपूर्णलोचनम् मारुतिं नमत राक्षसान्तकम्